India Languages, asked by supriyo64, 1 month ago

10 lines on Mahatma Gandhi in Sanskrit​

Answers

Answered by prapti200447
58

(1) अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति|

(2) यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते।

(3) यशः शरीरेण ते सदा जीवन्ति।

(4) महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्।

(5) सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्।

(6) मनसि वचसि कर्मणि च तस्य एकता आसीत्।

(7) अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत।

(8) तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा।

(9) सः महापुरुषः अपरः बुद्धः आसीत्।

(10) सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

I hope it help you....

Answered by JigyasaBora06
17

Explanation:

महात्मा गांधी का जन्म 2 अक्टूबर 1869 को गुजरात के पोरबंदर नामक स्थान पर हुआ था। इनका पूरा नाम मोहनदास करमचंद गांधी था। इनके पिता का नाम करमचंद गांधी था। मोहनदास की माता का नाम पुतलीबाई था जो करमचंद गांधी जी की चौथी पत्नी थीं। मोहनदास अपने पिता की चौथी पत्नी की अंतिम संतान थे। महात्मा गांधी को ब्रिटिश शासन के खिलाफ भारतीय राष्ट्रीय आंदोलन का नेता और ‘राष्ट्रपिता’ माना जाता है।

Similar questions