CBSE BOARD X, asked by sharmagagan6713, 1 year ago

10 lines on my class room in sanskrit

Answers

Answered by rohan718123
2
मम विद्यालयस्य नाम विद्या निकेतन अस्ति। एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति। अत्र सप्ततिः शिक्षकः-शिक्षिकाः च पाठयन्ति। अत्र सहस्त्रद्वयं छात्राः पठन्ति। विद्यालये एकं सुन्दरं उद्यानं अस्ति। यत्र मनोहाणि पुष्पाणि विकसन्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। यत्र छात्राः पुस्तकानि पठन्ति। मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति। विद्यालये एकः संगणककक्षः अपि अस्ति। शिक्षायाः क्षेत्रे मम विद्यालयः सम्पूर्ण नगरे प्रसिद्धः अस्ति। मम विद्यालयस्य सर्वे अध्यापकाः शिक्षायाम् अतीव निपुणाः, योग्यः च सन्ति। विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते। प्रतिवर्षे वार्षिकोत्सवः अपि आयोज्यते। क्रीड़ायाः क्षेत्रे अपि मम विद्यालयस्य प्रमुखं स्थानं अस्ति। अहम् आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन अत्युत्तमे विद्यालये पठामि।  

FuturePoet: Really nice
rohan718123: make brainliest
rohan718123: answer
FuturePoet: You know I really like your writing skill of Sanskrit
rohan718123: thanks...
FuturePoet: Tell me honestly are you using web or its your own work
FuturePoet: ??
rohan718123: little bet brothers help........but its my work
FuturePoet: Ohhk keep it up
rohan718123: ok
Similar questions