India Languages, asked by 903323, 7 months ago

10 lines on my india in sanskrit

Answers

Answered by ap1861450
3

Explanation:

please mark as branlist

Attachments:
Answered by Anonymous
8

Answer:

1भारतवर्षं मम मातृभूमि अस्ति 

2भारतस्य उत्तर्दिशायाम हिमालयः स्थितः अस्ति 

3अस्य प्राचीनं नामं आर्यवर्तः आसीत् 

4अनेकतायाम एकता अस्य प्रमुख विशेषता अस्ति 

5अस्माकं देशः भारतवर्ष: जगात्गुरुः मन्यते 

6.भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते ।

7.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । 

8.हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् ।

9.१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । 

10.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

11.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

12.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । 

13.बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।

14.संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति ।

15.भारतदेशस्य राजधानी देहलीदेहलीनगरम्

HOPE IT HELPS YOU

PLEASE FOLLOW ME

SORRY IF YOU DON'T LIKE IT

I have given 15 select ,Select yourself ok

Similar questions