India Languages, asked by 1pardeep31, 1 year ago

10 lines on peacock in sanskrit

Answers

Answered by avanesh10017
7
सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
आशा करता हु की इससे आपको

1pardeep31: thank you very much
sravani21: ur welcome
avanesh10017: Wlcm
avanesh10017: Hlo sravani ji
Answered by sravani21
3
This is ur answer
hope it helps you
Attachments:

1pardeep31: same to hai
Similar questions