India Languages, asked by geetagupta11, 1 year ago

10 lines on rakshabandhan in Sanskrit language only

Answers

Answered by Đïķšhä
337
रक्षाबन्दनस्य प्रतीक रूपमेव राखी।
अयम् भ्रातृ भगिन्योः बन्दनस्य पर्वः।
उत्तर भारते विशेष रूपेण आचर्यते।
भगिन्यः स्व भ्रातृणां क्षेमाय प्रार्थ्य तेषाम् हस्ते मंगल सूत्रं योजयन्ति।
सर्वे संतोषेण उत्साहेन आचरन्ति।

Answered by coolthakursaini36
176

                                            “रक्षाबंधन”

भारतदेश: उत्सवप्रिय: अस्ति, अत्र प्रत्येक मासे दिने व कोsपि न कोsपि उत्सव: भवति एव | येषु  

अति प्रसिद्धं उत्सव: अस्ति रक्षाबंधन: | रक्षाबंधन दिवसे भगिनी निज भ्रातु: राखी मणिबन्धनं करोति  

| तथांच भ्राता तस्या: रक्षणाय वचनं ददाति | उत्सव: अयं भ्राता भगिनी च स्नेहस्य प्रतीक: अस्ति |  

रक्षाबंधनस्य अयं पवित्रं उत्सवं आर्थिक दृष्ट्या न पश्येयु: | अस्माकं आपणात् मूल्यवान् राखी न  

क्रीत्वा साधारणं सूत्रम् एव प्रयोगं कुर्यात् |


Similar questions