Hindi, asked by ayuvi002, 1 year ago

10 points on vidya in sanskrit

Answers

Answered by itraa2000
3
विद्या धनं सर्वधनं प्रधानम् इति सर्वैः स्वीक्रियते, यतोहि विद्यया एव सर्वे जनाः सर्वाणि कार्याणि साधयितुं समर्थाः भवन्ति। विद्यां प्राप्य उन्नतिं, कीर्तिं, सुखसमृद्धिं च लभन्ते विद्वांसः।विद्या अधुना युगे अत्यावश्यकं अस्ति। विद्याविहीन: पशुभि: समान:। विद्यया एव मनुष्या: संसारस्य सर्वश्रेष्ठा: प्राणिन: भवन्ति। विद्या अध्ययनेन मनुष्यस्य बुद्धि: तीव्रता भवति। विद्या विनयं ददाति। विद्या परं दैवतं,परं मित्रं च अस्ति। विदेशेषु अपि विद्या एव बन्धु: अस्ति। विद्यया पात्रतां याति। विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।
Similar questions