Math, asked by sharmapankaj731982, 1 day ago

10 सूक्तियां in sanskrit​

Answers

Answered by manojnain
3

Answer:

1. अतृणे पतितो वह्निः स्वयमेवोय शाम्यति। ...

2. आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत। ...

3. आर्जवं हि कुटिलेषु न नीतिः। ...

4.अति सर्वत्र वर्जयेत। ...

5. अवश्यमेवं भोक्तव्यं कृतं कर्म शुभाशुभम्। ...

6. आत्मवत् सर्वभूतानि। ...

7. उपदेशो हि मूर्खाणाम् प्रकोपायं न शान्तये। ...

8. उद्योगिनं पुरुष सिंहमुपैति लक्ष्मी।

Similar questions