Hindi, asked by rajnilody, 4 days ago

10 sentence mathama Gandhi in Sanskrit​

Answers

Answered by gajulavijayalaxmi198
0

Explanation:

1) अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति।

(2) यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते।

(3) यशः शरीरेण ते सदा जीवन्ति।

(4) महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्।

(5) सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्।

(6) मनसि वचसि कर्मणि च तस्य एकता आसीत्।

(7) अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत।

8) तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा।

(9) सः महापुरुषः अपरः बुद्धः आसीत्।

(10) सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

Similar questions