Hindi, asked by shobhajaisimha, 9 months ago

10 sentences about Pandita Ramabai in sanskrit

Answers

Answered by coolthakursaini36
95

                       पण्डिता रामाबाई

स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रामाबाई 1858 तमे वर्षे जन्म अलभत्| तस्या: पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्| तस्मिन् काले स्त्रीणां कृते संस्कृत शिक्षणम् प्राय: प्रचलितं न आसीत्|

सा स्वमातु: संस्कृत शिक्षा प्राप्तवती| संस्कृतवैदुष्येण सा ‘पण्डिता’ ‘सरस्वती’ च इति उपाधिभ्यां विभूषिता| रमाबाई मुम्बईनगरे “शारदासदनम्” अस्थापत्| अस्मिन् आश्रमे निस्सहाय: स्त्रिय: निवसन्ति स्म| “स्त्रीधर्मनीति” “हाई कास्ट हिन्दूविमेन” इति तस्या: प्रसिद्धं रचनाद्वयं वर्तते|

Answered by ItzKelly
15

Explanation:

your answer dude!

okk thankyou

Attachments:
Similar questions