India Languages, asked by Lesliemaddison2541, 10 months ago

10 Sentences on Computer in Sanskrit

Answers

Answered by pari1625
2

Explanation:

1.कंप्यूटर इति नामक: यन्त्रं संगणक नामना संस्कृते विख्यात अस्ति.

2.इदं यन्त्रं बहूपयोगी अस्ति.

3.संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते.

4. मीनवजीवने अयं यन्त्रं क्लेशं नाशकः अस्ति.

5. अस्माभ्यं संगणकस्य उपयोग मनसि समयस्य मूल्यं क्रियामहे.

6. अस्माभ्यं संगणके अतीव न क्रिडामहे.

7. पुरा इदं यन्त्रं विचित्र आसीत्.

hope it helps you

mark as brainliest answer plz

Similar questions