Hindi, asked by hasanali95, 10 months ago

10 sentences on father in sanskrit​

Answers

Answered by vanijamathur
2

Answer:

मम् पि्तुः नाम श्रीमान _____ अस्ति। सः अधिवक्ता अस्ति। तस्य आयुः प्च्चचत्वारिश्त् वर्षः अस्ति। सः मम् आदर्शः अस्ति। सः सर्वाणाम् आदरं कुर्वन्ति।

Answered by halamadrid
0

10 sentences on 'father' in Sanskrit​ is given below:

  • 'मम पिता' इति लोके प्रियतमः पिता ।
  • सः मम सच्चः नायकः, मम परममित्रः, मम प्रेरणा च अस्ति ।
  • सः मम विद्यालयस्य सज्जतायां, प्रातःकाले शयनाद् उत्थाने, मम गृहकार्यं सम्यक् सम्पन्नं कर्तुं च बहु साहाय्यं करोति।
  • सः सर्वदा मम पालनं करोति, अपराह्णे मम मातरं आहूय अहं समये गृहं प्राप्नोमि वा इति पश्यति।
  • सः अतीव सुस्थः, स्वस्थः, प्रसन्नः, समयपालकः च व्यक्तिः अस्ति।
  • सः सर्वदा समये कार्यालयं गत्वा अस्मान् समये विद्यालयं गन्तुं शिक्षयति।
  • सः अस्मान् जीवने कालस्य मूल्यं शिक्षयति, यदि कश्चित् स्वसमयं अपव्ययति तर्हि कालः तस्य जीवनस्य नाशं करोति इति वदति।
  • सः सज्जनः अस्ति, मम प्रतिवेशिनां कठिनसमये साहाय्यं करोति।
  • ते वदन्ति यत् वृद्धाः ईश्वरसदृशाः सन्ति, अस्माभिः तेषां पालनं कर्तव्यं, सम्मानं कर्तव्यं, प्रेम कर्तव्यं च।
  • सः सर्वान् आदरयति |

#SPJ2

Similar questions