World Languages, asked by kamleskkmr01805, 9 months ago

10line me vrikshana mahatva par nibhandh likhe Sanskrit me ​

Answers

Answered by rupali22bhattacharya
0
  1. तरुः उन्नत: पादप: अस्ति।
  2. तरुणाम रुक्षम काष्ठकंदमस्ति।
  3. अनेके तरव: फलानि ददाति।
  4. तरव: जानेभ्य: छायाम ददाति।
  5. अनेकवृक्षणाम संघ: अरण्यं इति कथ्यते।
  6. तरव: जना: स्वछम वायु ददाति।
  7. तरव: कारनेन वरष: पता:।
  8. वृक्षा: परनै: पुष्पे: च शोभन्ते।
  9. तरुणाम पत्राणि CO2 जलम च उपयुज्य O2 शर्कराम च रचयन्ति।
  10. अस्य वर्ण: हरित: भवति

If you're satisfied with the answer then please rate and follow me

Similar questions