World Languages, asked by shettykasturi, 25 days ago

11
अधोलिखतं गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत ।
अये लेखिनी! तव महिमा अपूर्वा । सकले संसारे त्वम् एव ज्ञानं विज्ञानं च प्रसारयसि । काव्यैः रूपकै
कथाभिगीतैः च जनान् विनोदयसि । विविधेषु विज्ञापनेषु समाचारपत्रेषु पत्रिकासु च तव निपुणतां
दृष्ट्वा चकिताः भवामः । अनवरतं कर्गदेषु धावसि तथापि कदापि श्रान्ता न भवसि । अस्माकं तु त्वमेव
शरणम् । तव सहायतया एव वयं कक्षासु प्रश्नोत्तराणि लिखामः पुनः पुनः च अभ्यास कुर्म |
परीक्षाकाले त्वं विना न कोऽपि अस्माकं सहायकः । त्वमेव अस्माकं शस्त्रम् । तव शक्तिः तु शस्त्रेभ्यः
अपि गरीयसी।
2
एकपदेन उत्तरत।
1 कस्याः महिमा अपूर्वा?
2 कदा लेखनी विना न कोऽपि अस्माकं सहायकः?
पूर्णवाक्येन उत्तरत।
1 लेखनी कै जनान् विनोदयति?
2 किं दृष्ट्वा वयं चकिताः भवामः?

यथानिर्देशं कुरुत।
1'अवलोक्य' इति शब्दस्य कृते कः शब्दः गद्यांशे प्रयुक्तः?
2'सकले संसारे' अनयोः पदयो विशेषणपदं किम्?
3 "सकले संसारे त्वम्
प्रसारयसि" अस्मिन् वाक्ये कि क्रियापदं पयुक्तम्?
UU.
1
अस्य गद्यांशस्य कृते उचितं शीर्षकं लिखत ।​

Answers

Answered by AkanshaEkka
0

Answer:

hi

25122 >  \sqrt{852(62..}  \times \frac{22 = 5..}{?}

Explanation:

you have to search it from another

Similar questions