12. अधोलिखितानि घटनाक्रमानुसारं लिखत -
(i) सामाजिक करीतीनां सावित्री मुखर विरोधम् अकरोत् ।
(ii) नववर्षदेशीया या ज्योतिबा फुले महोदयेन परिणीता ।
(iii) महारोगप्रसारकाले सेवारता सा स्वयम् निधनं गता।
(iv) महाराष्ट्रस्य नयागाँव नाम्नि स्थाने सावित्री अजायत ।
Answers
Answered by
1
Answer:
the answer is this_4,1,2,3
Similar questions