Math, asked by jitudhakad7067, 3 months ago

12 अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन लिखत
1. दयानन्दः केषां प्रचारमकरोत् ?
2. कः जीवन्नपि मृतः एव ?
3. सन्तः कानि नन्ति ?​

Answers

Answered by ayankhan7991
0

Answer:

1.उत्तर:दयानन्दः चिरोपेक्षितवेदानां प्रचारमकरोत्।

2. उत्तर: यः स्वार्थमात्रं चिन्तयति सः जीवन्नपि मृतः एव।

3. उत्तर:सन्तः पापं, तापं दैन्यं च ध्नन्ति।

4.उत्तर: सुतापेक्षी वृद्धः आसीत्।

Step-by-step explanation:

1.उत्तर:दयानन्दः चिरोपेक्षितवेदानां प्रचारमकरोत्।

2. उत्तर: यः स्वार्थमात्रं चिन्तयति सः जीवन्नपि मृतः एव।

3. उत्तर:सन्तः पापं, तापं दैन्यं च ध्नन्ति।

4.उत्तर: सुतापेक्षी वृद्धः आसीत्।

thank me later

Similar questions