Hindi, asked by epil80, 6 months ago

12. किसी एक के शब्द रूप लिखें
क)देव
ख) लता​

Answers

Answered by jhasavita7
2

this is answer please follow me my humble request

Attachments:
Answered by dsangeeta716
0

Answer:

प्रथमा = लता लते लताः

द्वितीया = लताम् लते लताः

तृतीया = लतया लताभ्याम् लताभिः

चर्तुथी = लतायै लताभ्याम् लताभ्यः

पन्चमी = लतायाः लताभ्याम् लताभ्यः

षष्ठी = लतायाः लतयोः लतानाम्

सप्तमी = लतायाम् लतयोः लतासु

सम्बोधन = लते लते लताः

Similar questions