World Languages, asked by aaryakadam8128, 2 months ago

12. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
[स्थूल शब्दों के आधार पर प्रश्न निर्माण कीजिए। Frame questions on the basis of the words in bold.]
(क) वयं विद्यालये अनेकानि विषयानि पठामः।
(ख) विदेशेषु जनाः संस्कृतम् अपि पठन्ति।
(ग) संस्कृतस्य प्रसार: मुख्यरूपेण जर्मनीदेशे अस्ति।
(घ) संस्कृतस्य पठन पाठनं च आवश्यकम्।
(ङ) ल्युनारी मनोविज्ञानस्य छात्रः अस्ति।​

Answers

Answered by umeshnirmal04
2

Answer:

ग) संस्कृतस्य प्रसार: मुख्यरूपेण जर्मनीदेशे अस्ति।

Answered by shailjasinha523
1

Answer:

(क) वयं विद्यालये अनेकानि विषयानि पठामः।

(ख) विदेशेषु जनाः संस्कृतम् अपि पठन्ति।

(ग) संस्कृतस्य प्रसार: मुख्यरूपेण जर्मनीदेशे अस्ति।

(घ) संस्कृतस्य पठन पाठनं च आवश्यकम्।

(ङ) ल्युनारी मनोविज्ञानस्य छात्रः अस्ति।

Explanation:

hope it helps you

thanku

Similar questions