Hindi, asked by nandinijha2172006, 4 months ago

13.घटनाक्रमानुसरं वाक्यानि लिखतु |
क. इदानीं अहं त्वां खादिष्यामि |
ख. जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत् |
ग. शान्ता मे पिपासा
घ. चञ्चलो नाम व्याधः आसीत् |
ङ. व्याधः व्याघ्रं जालात् बहिः निरसारयत् ।
च.व्याघ्रः क्लान्तः आसीत् ।NCERT Sanskrit​

Answers

Answered by rajusinghsingh61753
0

Answer:

इदानीम् अहं त्वां खादयिष्यामि।"

क: व्याधम् अकथयत्

Similar questions