CBSE BOARD X, asked by shivanagraj22, 2 months ago

13.मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत-
मजूषा-
पुस्तकालयः, पुस्तकानि आसन्दिकासु, काष्ठफलकोपरि वार्तालापं पश्यति बहूनि, तूष्णीम्, ज्ञानवर्धनाय,
सदुपयोगः।​

Answers

Answered by gitanjali4922
61

Answer:

(i) अस्मिन चित्रे एक: पुस्तकालय : आस्तिI

(ii) पुस्तकालये बहूनि पुस्तकानि सन्ति।

(iii) पुस्तकानि काष्ठफलकोपरि सन्ति।

(iv) पुस्तकालयः जानवर्धनाय अति आवश्यक आस्ति।

(v) सर्वे छात्रा: पुस्तकालयम् सदुपयोगः कुर्वन्ति ।

(vI)सर्वे छात्रI: परस्पर : वार्तालापम् कुर्वन्ति ।

Similar questions