History, asked by bareenjawed14, 2 months ago

13 मम भारतम्
अध्यापकः
छात्राः
अध्यापक:
रिषभः
अध्यापक:
मेघनाः
अमरीका देशस्य प्रतिशतम् अष्टात्रिंशत् चिकित्साः, प्रतिशतं द्वादश वैज्ञानिकाः, प्रतिशत
षड्त्रिंशत् नासा-वैज्ञानिका: भारतीयाः एव सन्ति। विश्वप्रसिद्ध वैज्ञानिक: आइंसटीन-महाभागः
कथयति- "वयं भारतीयानाम् आभारिणः स्मः, ये अस्मान् गणनाम् अशिक्षयन् यां विना क:
अपि महत्त्वपूर्ण: वैज्ञानिक: आविष्कार: असम्भव: आसीत्।" किम् यूयम् भारत विषये ज्ञानीथ?
आम्! जानीमः।
सिन्धु-घाटी-सभ्यता विषये क: जानीथ?
सिन्धु-घाटी-सभ्यता पञ्चसहस्रवर्षाणि प्राचीना अस्ति।
योग:?
भारतस्य योगोऽपि पञ्चसहस्राधिक-वर्षाणि प्राचीन: अस्ति।
चरकसंहिता?
एषः चिकित्साशास्त्रे आधारित: ग्रन्थः। अस्य रचयिता चरकः भारतीयः आसीत्। एषः
आयुर्वेदस्य चिकित्सापद्धतिआधारित ग्रन्थः अस्ति। विश्वस्य प्रथम शल्यचिकित्सकः सुश्रुतः
अपि भारतीय: आसीत्।
शून्यम्?
शून्यस्य परिकल्पनाया जनकः आर्यभटः अपि भारतीयः आसीत्। दशमलवस्य सिद्धान्तः,
बीजगणितं त्रिकोणमिति: च भारतीय-गणितज्ञानां प्रतिभायाः एव प्रमाणम् सन्ति।
अध्यापकः
राघवः
अध्यापक:
निखिलः


Translate in Hindi​

Answers

Answered by tarachandamawat
0

13 मम भारतम्

अध्यापकः

छात्राः

अध्यापक:

रिषभः

अध्यापक:

मेघनाः

अमरीका देशस्य प्रतिशतम् अष्टात्रिंशत् चिकित्साः, प्रतिशतं द्वादश वैज्ञानिकाः, प्रतिशत

षड्त्रिंशत् नासा-वैज्ञानिका: भारतीयाः एव सन्ति। विश्वप्रसिद्ध वैज्ञानिक: आइंसटीन-महाभागः

कथयति- "वयं भारतीयानाम् आभारिणः स्मः, ये अस्मान् गणनाम् अशिक्षयन् यां विना क:

अपि महत्त्वपूर्ण: वैज्ञानिक: आविष्कार: असम्भव: आसीत्।" किम् यूयम् भारत विषये ज्ञानीथ?

आम्! जानीमः।

सिन्धु-घाटी-सभ्यता विषये क: जानीथ?

सिन्धु-घाटी-सभ्यता पञ्चसहस्रवर्षाणि प्राचीना अस्ति।

योग:?

भारतस्य योगोऽपि पञ्चसहस्राधिक-वर्षाणि प्राचीन: अस्ति।

चरकसंहिता?

एषः चिकित्साशास्त्रे आधारित: ग्रन्थः। अस्य रचयिता चरकः भारतीयः आसीत्। एषः

आयुर्वेदस्य चिकित्सापद्धतिआधारित ग्रन्थः अस्ति। विश्वस्य प्रथम शल्यचिकित्सकः सुश्रुतः

अपि भारतीय: आसीत्।

शून्यम्?

शून्यस्य परिकल्पनाया जनकः आर्यभटः अपि भारतीयः आसीत्। दशमलवस्य सिद्धान्तः,

बीजगणितं त्रिकोणमिति: च भारतीय-गणितज्ञानां प्रतिभायाः एव प्रमाणम् सन्ति।

अध्यापकः

राघवः

अध्यापक:

निखिलः

hope it helps.... I tried my best... mark me as a brainlist

Similar questions