CBSE BOARD X, asked by svivek1204, 3 months ago

13. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- 1x5=5
मञ्जूषा-
अग्रजस्य, अनुजस्य, भगिनी, रक्षाबन्धनम्, रक्षासूत्रम्,
मणिबन्धे, मिष्टान्नम्, प्रसन्नौ, पर्वणः, बध्नाति।​

Attachments:

Answers

Answered by bangtabgt99
5

Answer:

दत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - (1×5=5) मञ्जूषा- महाभारतस्य, श्रीकृष्ण:, मोहग्रस्त:, अर्जुन:, गीताया:, उपदेशम्, युद्धे, सम्बन्धिन:, वीरा:, मृता:, न करणीयम्, रथम्, अश्वा:, उपविशति, विश्वशान्त्यै

Explanation:

Similar questions