India Languages, asked by mdmobinalam542, 6 months ago

13. श्लोकं पठित्वा अन्वयं पूरयत ।
"श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।।
अन्वयः- धर्मसर्वस्वं श्रूयतां श्रुत्वा च (i)...........। (ii) ............प्रतिकूलानि परेषां न समाचरेत। मजूषा ( आत्मनः, अवधार्यताम् )​

Answers

Answered by raotirumala15
0

Answer:

I don't no please follow me

Similar questions