Hindi, asked by Anonymous, 1 month ago



15. कृषका: केन क्षेत्राणि कर्षन्ति ? *

हलेन

पुष्पेण

व्यजनेन

16 केषां कर्मवीरत्वं न नश्यति ? *

बालकाः

कृषकाणाम्

नायका:

17. श्रमेण का सरसा जाता ? *

नदी

धरित्री

मति:

18. कृषका: सर्वेभ्य: किं किं यच्छन्ति ? *

अन्नम्

प्रसादम्

सुखम्

19. कृषकात् दूरे किं तिष्ठति ? *

सुखम्

दु:खम्

मधुरम्

20. रिक्तस्थानम् पूरयत – -----------बहवः उत्सव: भवन्ति | *

भारतम्

भारते

भारतस्य

Answers

Answered by sumandwivedi536
3

Answer:

15.. हलेन

16.. नायकाः

17..

Similar questions