Hindi, asked by narendra9778, 1 year ago

15 line on garden in Sanskrit

Answers

Answered by BrainlyFIRE
1

उद्यानम् उद्यानम् सर्वे जनाः इच्छन्ति।  एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।  उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।  सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।  सुन्दर वातावरण युक्तम् उद्यानं तु बालानां वृद्धानां कृते वरप्रसादमेव।  ग्रामेषु गृहस्य पृष्ठतः उद्यानम् द्रष्टुं शक्यते।  तत्रैव जनाः शाकानि फलानि नारिकेल वृक्षान् च रोपयन्ति।  नगरेषु अपि उद्यानानि निर्मीयन्ते।  उद्यानम्  गृहस्य शोभां वर्धयति।  यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।


narendra9778: 15 lines
narendra9778: ok
Similar questions