India Languages, asked by Asrakhan12, 27 days ago

18 घटनाक्रमानुसारेण वाक्यानि पुनर्लिखत





1. सा पाषाणैः एव आम्रवृक्षात् आम्राणि पातयति स्मः ।
2. दीपिकाया: शरसन्धाने रुचिं दृष्ट्वा विद्याकुमारी तस्याः सहायताम् अकरोत् ।
3. बाल्यकालादेव तस्याः रुचि: लक्ष्यसाधने आसीत् ।
4. तस्याः पितृव्यस्य पुत्री विद्याकुमारी अपि टाटाशरसन्धानअकादम्यां शरसम्धानं करोति स्म ।
5. तस्याः प्रयासेन दीपिका अर्जुनशरसन्धानअकादम्या 2005 तमे वर्षे प्रवेशम् अविन्दत् ।
6. तस्याः परिवारस्य आर्थिकस्थितिः दृढा न आसीत् ।
7.दीपिकाया: परिश्रमस्य उपलब्धीनां च फलस्वरुपेण 2006 तमे वर्षे सा टाटाअकादम्यां प्राविशत् ।
8. सा वंशै: धनोः शरणां च निर्माणं कृत्वा शरसन्धानस्य अभ्यासं करोति स्म ।​

Answers

Answered by rawatchota
1

Answer:

to improve one's life it is probably the most important tool to change was like education improve and knowledge skill level up and the personality and attitude

Similar questions