Physics, asked by saraswatihospitalmuz, 2 months ago

19. रेखाडिकतपदानां विभक्तिं तत्कारणं च लिखत -
(क) छात्राः बसयानेन विद्यालयं गच्छन्ति।
(ख) रामः पुस्तकं पठति
(ग) रामस्य भ्राता ग्रन्यं पठति।
(घ) वृक्षात् फलानि पतन्ति।
(ङ) शिवाय नमः​

Answers

Answered by anwithajr0203
0

Answer:

रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत-

यथा- राजन्! अलम् अतिदाक्षिण्येन।

(क) रामः लवकुशौ आसनार्धम् उपवेशयति।

(ख) धिङ् माम् एवं भूतम्।

(ग) अटव्यवहितम् अध्यास्यतां सिंहासनम्।

(घ) अलम् अतिविस्तरेण।

(ङ) रामम् उपसृत्य प्रणभ्य च।

उत्तर:

Explanation:विभक्तिः तत्कारणम्

(क) तृतीया ‘अलम्’ योगे

(ख) द्वितीया उपविश योगे

(ग) द्वितीया अधि + आस योगे

(घ) तृतीया अलम् योगे,

(ङ) द्वितीया उपसृत्य योगे

Similar questions