2
1) मित्रं प्रति लिखितं पत्रं मंजूषायां प्रदत्त शब्दैः लिखत ।
प्रिय मित्र संजय
सस्नेह नमस्ते।
अत्र कुशलं तत्र अस्तु। अधुना ......... अयम् यत् अस्मिन् ग्रीष्म -
अवकाशे 2..........
अवश्यम् एव मम गृहम् आगच्छतु। वयं 3. अवकाशं यापयिष्यामः । आशां 4.
यत् भवान् मम प्रार्थनां स्वीकृत्य शीघ्रम् एव उत्तरं दास्यति ।
भवतः मित्रम्
धर्मेशः
[मञ्जूषा- करोमि, मिलित्वा, समाचारः, भवान्]
Answers
Answered by
18
नमस्ते !
अत्र कुशलं तत्रास्तु। तव पत्रं प्राप्य अतीव प्रसन्नोSस्मि। ईश्वरस्य अनुकम्पया वयमपि अत्र कुशलिनः। मम विद्यालयः ग्रीष्मावकाशाय 31/8/2020तिथेः पिधास्यमानः अस्ति। तव विद्यालयः कदा पिधास्यते ?
अस्मिन वर्षे ग्रीष्मावकाशे सपरिवारोSहम् नैनीतालं गन्तुं इच्छामि। नगरमेतत् परं रमणीयं। अतएव त्वमपि मया सह नैनीतालं आगच्छ। आशासे यत् अत्रागमानेन त्वम् माम् अनुगृहीतं करिष्यसि।
Explanation:
I HOPE IT HELPS. ☺FOLLOW ME. ✌
Similar questions
Computer Science,
5 months ago
Hindi,
5 months ago
Social Sciences,
10 months ago
Chemistry,
1 year ago
Science,
1 year ago