Hindi, asked by aashiarkhel, 1 month ago

(2)
12. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
(नीचे लिखे गए गद्यांश को पढ़कर प्रश्नों के उत्तर संस्कृत में लिखे।)
पृथ्वी गोलाकर विद्यते। एषा अहर्निश केन्द्रे परिभ्रमति। यदा अस्याः यः भागः सूर्यस्य सम्मुखे भवति। तत्र सूर्यस्य
किरणाः पतन्ति तदा दिनं जायते। यस्मिन भागे किरणा: पतन्ति तदा दिनं जायते। यस्मिन् भागे किरणा: न पतन्ति तत्र
अन्धकारः भवति रात्रिश्च जायते। सूर्यः प्रात: पूर्वस्यां दिशि उदेति सायं च पश्चिमदिशि अस्तं गच्छति।
पृथ्वी अहर्निशं कुत्र परिभ्रमति?
उत्तरम्
दिनं कदा भवति?
उत्तरम
सूर्य: प्रात: कस्यां दिशि उदेति ?
उत्तरम्
(iv)
'भवति' इति-अस्मिन् पदे क; लकारः अस्ति?
उत्तरम्​

Answers

Answered by shishir303
0

पृथ्वी अहर्निशं कुत्र परिभ्रमति?

उत्तरम्पृथ्वी अहर्निशं केन्द्रे परिभ्रमति।

दिनं कदा भवति?

उत्तरम यदा पृथ्वीः यः भागः सूर्यस्य सम्मुखे भवति, तत्र सूर्यस्य किरणाः पतन्ति तदा दिन भवति

सूर्य: प्रात: कस्यां दिशि उदेति ?

उत्तरम् सूर्यः प्रातः पूर्वस्यां दिशि उदेति।

'भवति' इति-अस्मिन् पदे क; लकारः अस्ति?

उत्तरम्​ ➲ ‘भवति’ इति-अस्मिन् पदे ‘लट्’ लकार भवति।  

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions