World Languages, asked by chouhantara52, 2 months ago

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बालः कदा क्रीडितुं अगच्छत्?
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?
(ग) मधुकरः बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्
(घ) बालकः कीदृशं चटकम् अपश्यत्?
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
(च) खिन्नः बालक: श्वानं किम् अकथयत्?
(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?​

Answers

Answered by fgsoccerfgsoccer17
1

not

Explanation:

nmmmnnmmmmbnvnbxndhjdgndshbdddncaehxs

Similar questions