India Languages, asked by jeniangel3395, 8 months ago

2. अधोलिखितपदैः वाक्यरचनां कुरुत।
(i) रक्तमुखः, नाम, तस्मिन्‌, वानरः, वृक्षे, वसति स्म।
(ii) जम्बुवृक्षः, फलैः, आसीत्‌, पूरितः, समुद्रसमीपे।
(iii) वानरम्‌, पश्यति, मकरः, करालमुखः,
(iv) जम्बुफलानि, भक्षयतु, मधुराणि।
(v) कालं, सुखेन, नयतः स्म, तो, उभो।

Answers

Answered by harapriya11992
2

Answer:

I am not a hindi student so I can't answer so sorry.

Similar questions