Hindi, asked by manishpathak76559, 1 month ago

2.
अधोलिखितषु वाक्यषु स्थूलपदानां प्रकृति-प्रत्ययौ संयोज्य विभ
(i) छात्रैः संस्कृतदिवसस्य आयोजनं कृ + क्त।
(ii) व्यासेन महाभारतं विरचितम्।
(iii) कालिदासेन त्रीणि नाटकानि रच् + क्त।
(iv) विष्णुशर्मणा पञ्चतन्त्रम् लिख् + क्त।
(v) अस्माभिः भोगाः न भुक्ताः।
(vi) भोगैः वयमेव भुज् + क्त।
(vii) संन्यासिना तपः तप् + क्त।
(viii) मया मधुराणि फलानि खादितानि​

Answers

Answered by saumyashanta
7

Answer:

कृतम्

वि+रच्+क्त

रचितम्

लिखितम्

भुक्+ क्त

भुक्तः

तप्तः

खाद्+क्त

Similar questions