India Languages, asked by DEMONYT, 2 months ago



2. अधोलिखितवाक्येषु रेखांकितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत -
(केवलं प्रश्नचतुष्टयम्) 1x4 = 4
(i) कुसुमावलि: समीरचालिता स्यान्मे वरणीया।
(क) कुसुमा: आवलि: (ख ) कुसुमेषु आवलि: (ग) कुसुमानाम् आवलि:
(ii) नास्ति उद्यमसम: बंधुः ।
(क) उद्यमाय सम:
(ख) उद्यमात् सम: (ग) उद्यमेन सम:
(iii) पिककाको उड्डीयते ।
(क) पिक: च काका: च (ख) पिक: च काक: च (ग) काक: पिक: च
(iv) यथाशक्ति एक: वानर: पक्षिण: तुदति स्म ।
(क) शक्ते: योग्यम् (ख) शक्तिम् यथा (ग) शक्तिम् अनतिक्रम्य
(v) राम: मुगस्य पश्चात् धावति स्म।
(क) अनुमृगम्
(ख) समृगम् (ग) उपमृगम्​

Answers

Answered by kartiksakhs
3

Explanation:

१) क

२) ख

३) ख

४) ग

५) क

Last question is right or wrong

Answered by Divyadikshya19
2

hope it help u

hope it help u

hope it help u

Attachments:
Similar questions