2
चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य बनाइए-
मञ्जूषा-
पितामहः, पितामही, भ्रमितुम्, पूजनाय,
दूरदर्शनम्, स्वच्छ:, जनकः, गृहम्,
पचति, माता,
पुष्पाणि, समाचारपत्रम्
Attachments:
![](https://hi-static.z-dn.net/files/dd8/5d9d938f83a238d86acaac9f5a360f4e.jpg)
Answers
Answered by
4
Answer:
जनकः समाचारपत्रं पठति।
पितामहः भ्रमितुं गच्छन्ति।
पितामही पूजनाय पुष्पाणि आनयति।
Similar questions