World Languages, asked by mk6402807, 8 months ago

2. चित्वा उचितां संख्या लिखत।
1. ......... बालकः गच्छति।(एकः, एका, एकम् )
2. ...........छात्रौ पठतः।(द्वौ,द्वे,द्वे)
3. ........... गायको: गायान्ति।(त्रीणि ,त्रयः,तिस्त्र:)
4. .........शिक्षका: पाठयान्ति।(चत्वारि,चत्वार: ,चतस्त्रः)
5.चलचित्रे ......... नायिके स्त: ।(द्वौ,द्वे,द्वे,)
6. ............पाण्डवाः सन्ति।( एकः,द्वे,पञ्च)
7. ........लेखन्य: सन्ति। (त्रीणि,तिस्त्र:)​

Answers

Answered by altufatlu2007
3

answer: 1. एकः

2. द्वौ

3. त्रयः

4. चत्वार:

5. द्वे

6.  पञ्च

7. त्रीणि

hope it is is helpful.

please mark me the brainliest

Answered by Anonymous
3

\Huge{\red{\underline{\textsf{Answer}}}}

1. एकः बालकः गच्छति।(एकः, एका, एकम् )⠀

2. द्वौ छात्रौ पठतः(द्वौ,द्वे,द्वे)⠀⠀⠀⠀⠀

3. त्रयः गायको: गायान्ति।(त्रीणि ,त्रयः,तिस्त्र:)⠀⠀

4. चतस्त्रः शिक्षका: पाठयान्ति(चत्वारि,चत्वार: ,चतस्त्रः)

5.चलचित्रे द्वे नायिके स्त: ।(द्वौ,द्वे,द्वे,)⠀⠀⠀⠀

6. पञ्च पाण्डवाः सन्ति।( एकः,द्वे,पञ्च)⠀⠀⠀

7. तिस्त्र: लेखन्य: सन्ति। (त्रीणि,तिस्त्र:)

Similar questions