Hindi, asked by shobhaupreti45, 7 hours ago

2. एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्? Mela
/२

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?​

Answers

Answered by shishir303
22

सभी प्रश्नों के उत्तर इस प्रकार होंगे...

(क) कूर्मस्य किं नाम आसीत्?

कूर्मस्य कम्बुग्रीवः नाम आसीत्

(ख) सरस्तीरे के आगच्छन्?

सरस्तीरे धीवराः आगच्छन्।    

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।  

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?​

लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।

 ○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions