Hindi, asked by akshitaparihar, 6 hours ago

2.
गुरुभक्तः आरुणि:
(Aruni devotee of his teacher)
पुरा एकः धौम्य नामक: महर्षिः आसीत्। तस्य अनेके शिष्याः आसन्। तेषु आरुणिः नामकः अपि
शिष्यः आसीत्। अथ एकदा मेघे वर्षति सति गुरुः आरुणिम् आदिशत् - "वत्स! केदारखण्डं बध्वा रक्ष!"​

Answers

Answered by niketandhokane2005
0

Answer:

arun divorced of his teachers

Similar questions