2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क)
बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख)
मीना: वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः
पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः
निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः
प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च)
पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
Answers
Answered by
5
Answer:
parenthesion provided appropriately fixed chitwa vacancies
(a)
The flow of the festival. (Bharat/Bharate)
(b)
Meena: Vasanti. (Lyse/Sarisat)
(c) Jan:
Pushpani Arpati. (Mandiran/Mandire)
(d) Mina:
Inconsolable. (Nidini/Nidesu)
(e) Student:
Experiments kurvanti. (Laboratory/Laboratory: )
(f)
Pushpani vikanti. (Garden/Garden)
Answered by
13
Answer ➪
(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
Similar questions