World Languages, asked by renubalaat, 8 months ago

2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क)
बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख)
मीना: वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः
पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः
निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः
प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च)
पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)​

Answers

Answered by vidhathree6
5

Answer:

parenthesion provided appropriately fixed chitwa vacancies

(a)

The flow of the festival. (Bharat/Bharate)

(b)

Meena: Vasanti. (Lyse/Sarisat)

(c) Jan:

Pushpani Arpati. (Mandiran/Mandire)

(d) Mina:

Inconsolable. (Nidini/Nidesu)

(e) Student:

Experiments kurvanti. (Laboratory/Laboratory: )

(f)

Pushpani vikanti. (Garden/Garden)

Answered by Anonymous
13

Answer ➪

()  भारते  बहवः उत्सवाः भवन्ति।      (भारतम्/भारते)

()  सरोवरे मीनाः वसन्ति।              (सरोवरे/सरोवरात्)

() जनाः मन्दिरे पुष्पाणि अर्पयन्ति।   (मन्दिरेण/मन्दिरे)

() खगाः नीडेषु निवसन्ति।              (नीडानि/नीडेषु)

()  छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति।    (प्रयोगशालायाम्/प्रयोगशालायाः)

() उद्याने पुष्पाणि विकसन्ति।         (उद्यानस्य/उद्याने)

Similar questions