Hindi, asked by darakhshanjabeen649, 3 months ago

2. कोष्ठकात् उचितविशेषण-पदम् अथवा विशेष्य-पदं चित्वा वाक्यानि पूरयन्तु-
(i) वृक्षस्य
पत्राणि सन्ति।
(दीर्घ:/दीर्घम्/दीर्घाणि)
(ii) अत्र एक:
मार्जारः अस्ति।
(सुन्दर:/सुन्दरम्/सुन्दरी)
(iii) बुद्धिमती
गायति।
(बालिका/बालक:/बालिके)
(iv) बुद्धिमान्
गायति।
(बालिका/बालक:/बालका:)
(v) बाला:
फलानि खादन्ति।
(मधुराणि/मधुरं/मधुरा)
(शीतला/शीतल:/शीतलम्)
(vi) वृक्षस्य अध:
छाया अस्ति।
(vii) सरोवरे
जलम् अस्ति।
(शीतलम्/शीतला/शीतलः)
(viii) श्वेताः
धावन्ति।
(अश्वः/अश्वौ/अश्वाः)
(ix)
मयूरः हसति।
(नील:/नीलम्/नीला:)
60​

Answers

Answered by gunagunavathi16
0

Answer:

good morning have a nice day

Similar questions