India Languages, asked by Sanvi1611, 6 months ago

2) ----------------- लेखं लिखति । *

बालिका

त्वं

अहं

3) वयं विद्यालयं ----------------- ।

गच्छाम:

गच्छाव:

गच्छन्ति

4) अहं ----------------- गच्छामि । *

गृहस्य

गृहं

गृहेण

5) ------------- जलं पिबन्ति । *

बालक:

बालकौ

बालका:

6) त्वं नृत्यं --------------- । *

पश्यति

पश्यसि

पश्यामि

7) -------------- उभयत: उद्यानम् अस्ति । *

विद्यालयं

विद्यालयाय

विद्यालयस्य

8) ------------ विना न जीवनम् । *

जलेषु

जलस्य

जलं

9) छात्र: ---------------- प्रति गच्छति । 

गृहस्य

गृहं

गृहात्

10) -------------- परित: वनम् अस्ति । *

ग्रामं
ग्रामस्य
ग्रामात्

Pls help and send answers soon
I will mark the one with the most correct answer as brainliest​

Answers

Answered by kawadeasha20
1

Answer:

2) बालिका

3) गच्छामः

4) गृहं

5) बालकाः

6) पश्यसि

7) विद्यालयं

8) जलं

9) गृहं

10) ग्रामं

Similar questions