2. निम्नलिखितेषु वाक्येष् 'स्म' विकरण योजयित्वा लिखत।
(निम्नलिखित वाक्यों में 'स्म' विकरण लगाकर पुनः लिखिए। P
(क) बालिका पाठं स्मरतिम
(ख) सा मधुरं गीतं गायति।
(ग) ते कार्य सम्यक् रूपेण कुर्वन्ति।
(घ) तौ कदापि आपणम् न गच्छतः।
(ङ) सः द्वितीयेन मुखेन खिन्नं भवति।
(च) तत्र एक: सिंहः वसति।
Answers
Answered by
7
Answer:
(क) बालिका पाठं स्मरति स्म।
(ख) सा मधुरं गीतं गायति स्म।
(ग) ते कार्य सम्यक् रूपेण कुर्वन्ति स्म।
(घ) तौ कदापि आपणम् न गच्छतः स्म।
(ङ) सः द्वितीयेन मुखेन खिन्नं भवति स्म।
(च) तत्र एक: सिंहः वसति स्म।
Similar questions
Political Science,
5 months ago
English,
5 months ago
English,
5 months ago
Sociology,
9 months ago
Hindi,
9 months ago
Computer Science,
1 year ago