World Languages, asked by manoj1978q, 4 months ago

2. निम्नलिखितेषु वाक्येष् 'स्म' विकरण योजयित्वा लिखत।
(निम्नलिखित वाक्यों में 'स्म' विकरण लगाकर पुनः लिखिए। P
(क) बालिका पाठं स्मरतिम
(ख) सा मधुरं गीतं गायति।
(ग) ते कार्य सम्यक् रूपेण कुर्वन्ति।
(घ) तौ कदापि आपणम् न गच्छतः।
(ङ) सः द्वितीयेन मुखेन खिन्नं भवति।
(च) तत्र एक: सिंहः वसति।​

Answers

Answered by adpimplikar78
7

Answer:

(क) बालिका पाठं स्मरति स्म।

(ख) सा मधुरं गीतं गायति स्म।

(ग) ते कार्य सम्यक् रूपेण कुर्वन्ति स्म।

(घ) तौ कदापि आपणम् न गच्छतः स्म।

(ङ) सः द्वितीयेन मुखेन खिन्नं भवति स्म।

(च) तत्र एक: सिंहः वसति स्म।

Similar questions