Political Science, asked by netrasvyas, 3 months ago

2. पूर्णवाक्येन उत्तरं लिखत-
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थ यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?​

Answers

Answered by dargonball
1

Answer:

gxhnshmcbmccmvxnmcvcmkgfkkfcblccmlgvnkgfcbkcvhnhvcn

Similar questions