Geography, asked by anuveshkumars4736, 1 day ago

2. पूर्णवाक्येन उत्तरं लिखत-(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम् ? (ख) कालः कस्य रसं पिबति ? (ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति? (घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्? (ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत् ?

Answers

Answered by anmolsharma9620
4

Explanation:

here is your Answer

Thank you

Attachments:
Similar questions