Hindi, asked by Pankajtiwari204060, 12 days ago

2, पूर्णवाक्येन उत्तरत-
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलीत?
(ख) सावित्रीबाई फुलेमहोदयायाः पित्री; नाम किमासीत?
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कयम् उत्साह प्राप्तवती
(घ) जलं पातुं निवार्यमाणा: नारी: सा कुछ नीतवती किच्चाकथयत?
(छ) कासा संस्थानां स्थापनाया फुलंदम्पत्योः अवदानं महत्वपूर्णम्!
(च) सत्यशोधकमण्डलस्य उद्देश्य किमासीत?
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी की​

Answers

Answered by ruchikabehera99
0

Answer:

क) स्व उपरि धूलिं प्रस्तरखण्डान् च सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

ख) सावित्रीबाईफुलेमहोदयायाः मातुः नाम लक्ष्मीबाई पितुः च नाम खण्डोजी आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः प्रयत्नेन उत्साहं प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारी: सा निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्।

ङ) “महिला सेवा मण्डल’ ‘शिशुहत्या प्रतिबन्धक गृह’ इति संस्थानां स्थापनायां फुलेदम्पत्यो:अवदानं महत्वपूर्णम्

(च) सत्यशोधकमण्डलस्य उद्देश्य उत्पीडितानां समुदायानां स्वाधिकारान प्रति जागरणं आसीत्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी ‘काव्यफुले’ ‘सुबोध रत्नाकर’ च स्तः।

Similar questions