India Languages, asked by akshitagirigoswami, 5 months ago

2


पिता विभो! किमर्थम् इतस्ततः भ्रान्त्वा कालं नयसि?
विभुः अहम् इतस्ततः न (i)
पिता तर्हि किं करोपि?
विभुः अहं पाठं (ii)
पिता किं पुस्तकं विना पाठं स्मरसि?
विभुः आम्।
पिता
एतत् कथम्?
विभुः अहम् सर्वप्रथमं पाठं (iii)
पिता
ततः किं करोषि?
विभुः ततः किञ्चित्-कालपर्यन्तं मनसि (iv)
पिता
किम चिन्तयसि?
विभुः
यत् पठितं तत् मस्तिष्के स्पष्टम् अस्ति न वा।
पिता परं केन शिक्षिता एषा विधि:?
विभुः मम (v)

पिता अतिशोभना विधिः एषा।​

Answers

Answered by neetusingh9179
0

Answer:

subject samjh nhi aa rha

Answered by nitugmishra1983
0

Answer:

Explanation:

nice

Similar questions