India Languages, asked by sumayya2511firdous, 2 days ago

2
संस्कृत भारती-2
• इन वाक्यों को भी देखें (Look at these sentences too)
अयम् अश्वः धावति।
इमौ अश्वौ धावतः।
एषः गजः चलति।
एतौ गजौ चलतः।
सः गायकः गायति।
तौ गायकौ गायतः।
कः नृत्यति?
कौ नृत्यतः?
नर्तकः नृत्यति।
नर्तकौ नृत्यतः।
इमे अश्वाः धावन्ति।
एते गजाः चलन्ति।
ते गायकाः गायन्ति।
के नृत्यन्ति?
नर्तकाः नृत्यन्ति।​

Answers

Answered by loknadamjinaga1044
0

Answer:

2

संस्कृत भारती-2

• इन वाक्यों को भी देखें (Look at these sentences too)

अयम् अश्वः धावति।

इमौ अश्वौ धावतः।

एषः गजः चलति।

एतौ गजौ चलतः।

सः गायकः गायति।

तौ गायकौ गायतः।

कः नृत्यति?

कौ नृत्यतः?

नर्तकः नृत्यति।

नर्तकौ नृत्यतः।

इमे अश्वाः धावन्ति।

एते गजाः चलन्ति।

ते गायकाः गायन्ति।

के नृत्यन्ति?

नर्तकाः नृत्यन्ति।

Similar questions