Hindi, asked by nusratkhatun255, 6 months ago

2. स्वभ्रातुः विवाहार्थं निमन्त्रणपत्रं कोष्ठकात् पदानि चित्वा लिखत-
(प्रार्थये , निश्चितो ,अमृतसरम् , आगन्तव्यं , विज्ञाप्यामि)
विद्यालय भवनात्
तिथि-
प्रिय मित्र देवेश: ,सप्रेम नमोनमः:
अत्र कुशलम् तत्रास्तु ।
अतीव प्रसन्नता पूर्वकं (i)._________यत् मम भ्रातुः विवाहः अग्रिम मासस्य पंचम्याम् तिथौ (ii)___________वरयात्रा इत (iii)____गमिष्यति त्वया अत्र अवश्यं (iv)_________इति (v)_________ अस्तु तव पत्रोत्त्यम्: प्रतिक्षमाण‌‌‌‌‍‍‌‌‌‌‌‌‌।
रितेश अष्टमी (कक्षा)​

Answers

Answered by ajaythakkar5590
1

Answer:

search on Google

Explanation:

mark me as brainlist and follow me

Similar questions