Computer Science, asked by ekomkar51gmailcom, 4 months ago

21
भारतम् पर्वानाम् देश: मन्यते। विजयदशमी अपि एकम्
प्रमुखम् पर्वम् अस्ति।अयम् महोत्सव: आश्विनमासे
आगच्छति। क्षत्रिया: अस्मिन् अवसरे अस्त्राणाम् शस्त्राणाम्
च पूजाम् कुर्वन्ति।अस्मिन् एव दिवसे श्रीराम: दुष्टम् रावणम्
हत्वा सीताया: रक्षाम् अकरोत् । इदम् पर्वम् सत्यस्य
विजयस्य प्रतीकम् अस्ति।
एकपदेन उत्तरत।
1 भारतस्य प्रमुखपर्वम् नाम लिखत।
2 दुष्टः कः आसीत्?
एकवाक्येन उत्तरत।
1 अस्मिन् दिवसे क्षत्रिया: किम् कुर्वन्ति?
यथानिर्देशं उत्तरत।
१.सीताया: इति पदे का विभक्तिः ?
ख) सप्तमी ग) तृतीया
क) षष्ठी
२. कुर्वन्ति इति पदस्य वचनम् लिखत |
क) बहुवचनम् ख) एकवचनम् ग) द्विवचनम्
(Non-anonymous question O) (5Points)​

Answers

Answered by shweta6474
1

Answer:

I don't understand your question

because this question is in sanskrit and you write computer science

Explanation:

hope you understand

Similar questions