Chemistry, asked by shahakashkumar56, 5 months ago

22. निर्देशानुसारम् उत्तरत -
i) वृक्षस्य उपरि वानरः अस्ति ।अस्मिन् वाक्ये अव्ययपदं किम ?
ii) मयूरा नृत्यन्ति । अत्र रेखांकितपदे किं वचनम ?
iii) 'गच्छामि इति पदे कः पुरुषः ?
iv) 'मित्राणि इत्यस्य पदस्य किं लिंगम ?
V) बाल. पुस्तकेन पठति । अत्र रेखांकितपदे का विभक्तिः ?​

Answers

Answered by Rishabh789
0

Answer:

put this question in hindi subject

Similar questions