Hindi, asked by sameershah54627, 8 months ago

28. अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथा क्रम संयोजनं कृत्वा लिखत-
(कथा दृष्ट्या)
Vx633
6 (i) मूषक: परिश्रमेण जालम् अकृन्तत्।
(i) एकदा स: जाले बद्धः।
(iii) सिंह: जालात्-मुक्तः भृत्वा मूषकं प्रशंसन् गतवान।
7 (iv) एकस्मिन् वने एक: सिंह वसति स्म।
(v) स: सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः ।
म(vi) तदा तस्य स्वरं क्षुत्वा एक: मूषकः तत्र आगच्छत् ।​

Answers

Answered by shiningsubham
4

Answer:

ur answer is 425623

please mark me as a brainlist

Similar questions