3.
A.
5
1. अधोलिखितानि वाक्यानि संशोधयत।
(निम्नलिखित वाक्यों को शुद्ध कीजिए। Correct these sentences.)
1. सः छात्रः लेखम् लिखसि।
2. तौ जलम् पिबथः।
3. ते विद्यालयम् गच्छति।
4. छात्रा अत्र धावतः।
5. कन्ये नृत्यन्ति।
Answers
Answered by
3
Answer:
1. सः छात्रः लेखम् लिखसि।
2. तौ जलम् पिबथः।
3. ते विद्यालयम् गच्छति।
4. छात्रा अत्र धावतः।
Similar questions